Declension table of ?samuddhūta

Deva

MasculineSingularDualPlural
Nominativesamuddhūtaḥ samuddhūtau samuddhūtāḥ
Vocativesamuddhūta samuddhūtau samuddhūtāḥ
Accusativesamuddhūtam samuddhūtau samuddhūtān
Instrumentalsamuddhūtena samuddhūtābhyām samuddhūtaiḥ samuddhūtebhiḥ
Dativesamuddhūtāya samuddhūtābhyām samuddhūtebhyaḥ
Ablativesamuddhūtāt samuddhūtābhyām samuddhūtebhyaḥ
Genitivesamuddhūtasya samuddhūtayoḥ samuddhūtānām
Locativesamuddhūte samuddhūtayoḥ samuddhūteṣu

Compound samuddhūta -

Adverb -samuddhūtam -samuddhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria