Declension table of ?samuddhūṣarā

Deva

FeminineSingularDualPlural
Nominativesamuddhūṣarā samuddhūṣare samuddhūṣarāḥ
Vocativesamuddhūṣare samuddhūṣare samuddhūṣarāḥ
Accusativesamuddhūṣarām samuddhūṣare samuddhūṣarāḥ
Instrumentalsamuddhūṣarayā samuddhūṣarābhyām samuddhūṣarābhiḥ
Dativesamuddhūṣarāyai samuddhūṣarābhyām samuddhūṣarābhyaḥ
Ablativesamuddhūṣarāyāḥ samuddhūṣarābhyām samuddhūṣarābhyaḥ
Genitivesamuddhūṣarāyāḥ samuddhūṣarayoḥ samuddhūṣarāṇām
Locativesamuddhūṣarāyām samuddhūṣarayoḥ samuddhūṣarāsu

Adverb -samuddhūṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria