Declension table of ?samuddhūṣara

Deva

NeuterSingularDualPlural
Nominativesamuddhūṣaram samuddhūṣare samuddhūṣarāṇi
Vocativesamuddhūṣara samuddhūṣare samuddhūṣarāṇi
Accusativesamuddhūṣaram samuddhūṣare samuddhūṣarāṇi
Instrumentalsamuddhūṣareṇa samuddhūṣarābhyām samuddhūṣaraiḥ
Dativesamuddhūṣarāya samuddhūṣarābhyām samuddhūṣarebhyaḥ
Ablativesamuddhūṣarāt samuddhūṣarābhyām samuddhūṣarebhyaḥ
Genitivesamuddhūṣarasya samuddhūṣarayoḥ samuddhūṣarāṇām
Locativesamuddhūṣare samuddhūṣarayoḥ samuddhūṣareṣu

Compound samuddhūṣara -

Adverb -samuddhūṣaram -samuddhūṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria