Declension table of ?samuddhūṣara

Deva

MasculineSingularDualPlural
Nominativesamuddhūṣaraḥ samuddhūṣarau samuddhūṣarāḥ
Vocativesamuddhūṣara samuddhūṣarau samuddhūṣarāḥ
Accusativesamuddhūṣaram samuddhūṣarau samuddhūṣarān
Instrumentalsamuddhūṣareṇa samuddhūṣarābhyām samuddhūṣaraiḥ
Dativesamuddhūṣarāya samuddhūṣarābhyām samuddhūṣarebhyaḥ
Ablativesamuddhūṣarāt samuddhūṣarābhyām samuddhūṣarebhyaḥ
Genitivesamuddhūṣarasya samuddhūṣarayoḥ samuddhūṣarāṇām
Locativesamuddhūṣare samuddhūṣarayoḥ samuddhūṣareṣu

Compound samuddhūṣara -

Adverb -samuddhūṣaram -samuddhūṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria