Declension table of ?samuddhutā

Deva

FeminineSingularDualPlural
Nominativesamuddhutā samuddhute samuddhutāḥ
Vocativesamuddhute samuddhute samuddhutāḥ
Accusativesamuddhutām samuddhute samuddhutāḥ
Instrumentalsamuddhutayā samuddhutābhyām samuddhutābhiḥ
Dativesamuddhutāyai samuddhutābhyām samuddhutābhyaḥ
Ablativesamuddhutāyāḥ samuddhutābhyām samuddhutābhyaḥ
Genitivesamuddhutāyāḥ samuddhutayoḥ samuddhutānām
Locativesamuddhutāyām samuddhutayoḥ samuddhutāsu

Adverb -samuddhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria