Declension table of ?samuddhatataraṅginī

Deva

FeminineSingularDualPlural
Nominativesamuddhatataraṅginī samuddhatataraṅginyau samuddhatataraṅginyaḥ
Vocativesamuddhatataraṅgini samuddhatataraṅginyau samuddhatataraṅginyaḥ
Accusativesamuddhatataraṅginīm samuddhatataraṅginyau samuddhatataraṅginīḥ
Instrumentalsamuddhatataraṅginyā samuddhatataraṅginībhyām samuddhatataraṅginībhiḥ
Dativesamuddhatataraṅginyai samuddhatataraṅginībhyām samuddhatataraṅginībhyaḥ
Ablativesamuddhatataraṅginyāḥ samuddhatataraṅginībhyām samuddhatataraṅginībhyaḥ
Genitivesamuddhatataraṅginyāḥ samuddhatataraṅginyoḥ samuddhatataraṅginīnām
Locativesamuddhatataraṅginyām samuddhatataraṅginyoḥ samuddhatataraṅginīṣu

Compound samuddhatataraṅgini - samuddhatataraṅginī -

Adverb -samuddhatataraṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria