Declension table of ?samuddhatalāṅgūlā

Deva

FeminineSingularDualPlural
Nominativesamuddhatalāṅgūlā samuddhatalāṅgūle samuddhatalāṅgūlāḥ
Vocativesamuddhatalāṅgūle samuddhatalāṅgūle samuddhatalāṅgūlāḥ
Accusativesamuddhatalāṅgūlām samuddhatalāṅgūle samuddhatalāṅgūlāḥ
Instrumentalsamuddhatalāṅgūlayā samuddhatalāṅgūlābhyām samuddhatalāṅgūlābhiḥ
Dativesamuddhatalāṅgūlāyai samuddhatalāṅgūlābhyām samuddhatalāṅgūlābhyaḥ
Ablativesamuddhatalāṅgūlāyāḥ samuddhatalāṅgūlābhyām samuddhatalāṅgūlābhyaḥ
Genitivesamuddhatalāṅgūlāyāḥ samuddhatalāṅgūlayoḥ samuddhatalāṅgūlānām
Locativesamuddhatalāṅgūlāyām samuddhatalāṅgūlayoḥ samuddhatalāṅgūlāsu

Adverb -samuddhatalāṅgūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria