Declension table of ?samuddhastā

Deva

FeminineSingularDualPlural
Nominativesamuddhastā samuddhaste samuddhastāḥ
Vocativesamuddhaste samuddhaste samuddhastāḥ
Accusativesamuddhastām samuddhaste samuddhastāḥ
Instrumentalsamuddhastayā samuddhastābhyām samuddhastābhiḥ
Dativesamuddhastāyai samuddhastābhyām samuddhastābhyaḥ
Ablativesamuddhastāyāḥ samuddhastābhyām samuddhastābhyaḥ
Genitivesamuddhastāyāḥ samuddhastayoḥ samuddhastānām
Locativesamuddhastāyām samuddhastayoḥ samuddhastāsu

Adverb -samuddhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria