Declension table of ?samuddṛptā

Deva

FeminineSingularDualPlural
Nominativesamuddṛptā samuddṛpte samuddṛptāḥ
Vocativesamuddṛpte samuddṛpte samuddṛptāḥ
Accusativesamuddṛptām samuddṛpte samuddṛptāḥ
Instrumentalsamuddṛptayā samuddṛptābhyām samuddṛptābhiḥ
Dativesamuddṛptāyai samuddṛptābhyām samuddṛptābhyaḥ
Ablativesamuddṛptāyāḥ samuddṛptābhyām samuddṛptābhyaḥ
Genitivesamuddṛptāyāḥ samuddṛptayoḥ samuddṛptānām
Locativesamuddṛptāyām samuddṛptayoḥ samuddṛptāsu

Adverb -samuddṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria