Declension table of ?samudbodhana

Deva

NeuterSingularDualPlural
Nominativesamudbodhanam samudbodhane samudbodhanāni
Vocativesamudbodhana samudbodhane samudbodhanāni
Accusativesamudbodhanam samudbodhane samudbodhanāni
Instrumentalsamudbodhanena samudbodhanābhyām samudbodhanaiḥ
Dativesamudbodhanāya samudbodhanābhyām samudbodhanebhyaḥ
Ablativesamudbodhanāt samudbodhanābhyām samudbodhanebhyaḥ
Genitivesamudbodhanasya samudbodhanayoḥ samudbodhanānām
Locativesamudbodhane samudbodhanayoḥ samudbodhaneṣu

Compound samudbodhana -

Adverb -samudbodhanam -samudbodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria