Declension table of ?samudbhūti

Deva

FeminineSingularDualPlural
Nominativesamudbhūtiḥ samudbhūtī samudbhūtayaḥ
Vocativesamudbhūte samudbhūtī samudbhūtayaḥ
Accusativesamudbhūtim samudbhūtī samudbhūtīḥ
Instrumentalsamudbhūtyā samudbhūtibhyām samudbhūtibhiḥ
Dativesamudbhūtyai samudbhūtaye samudbhūtibhyām samudbhūtibhyaḥ
Ablativesamudbhūtyāḥ samudbhūteḥ samudbhūtibhyām samudbhūtibhyaḥ
Genitivesamudbhūtyāḥ samudbhūteḥ samudbhūtyoḥ samudbhūtīnām
Locativesamudbhūtyām samudbhūtau samudbhūtyoḥ samudbhūtiṣu

Compound samudbhūti -

Adverb -samudbhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria