Declension table of samudbhūta

Deva

MasculineSingularDualPlural
Nominativesamudbhūtaḥ samudbhūtau samudbhūtāḥ
Vocativesamudbhūta samudbhūtau samudbhūtāḥ
Accusativesamudbhūtam samudbhūtau samudbhūtān
Instrumentalsamudbhūtena samudbhūtābhyām samudbhūtaiḥ samudbhūtebhiḥ
Dativesamudbhūtāya samudbhūtābhyām samudbhūtebhyaḥ
Ablativesamudbhūtāt samudbhūtābhyām samudbhūtebhyaḥ
Genitivesamudbhūtasya samudbhūtayoḥ samudbhūtānām
Locativesamudbhūte samudbhūtayoḥ samudbhūteṣu

Compound samudbhūta -

Adverb -samudbhūtam -samudbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria