Declension table of ?samudbhrāntā

Deva

FeminineSingularDualPlural
Nominativesamudbhrāntā samudbhrānte samudbhrāntāḥ
Vocativesamudbhrānte samudbhrānte samudbhrāntāḥ
Accusativesamudbhrāntām samudbhrānte samudbhrāntāḥ
Instrumentalsamudbhrāntayā samudbhrāntābhyām samudbhrāntābhiḥ
Dativesamudbhrāntāyai samudbhrāntābhyām samudbhrāntābhyaḥ
Ablativesamudbhrāntāyāḥ samudbhrāntābhyām samudbhrāntābhyaḥ
Genitivesamudbhrāntāyāḥ samudbhrāntayoḥ samudbhrāntānām
Locativesamudbhrāntāyām samudbhrāntayoḥ samudbhrāntāsu

Adverb -samudbhrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria