Declension table of ?samudbhrānta

Deva

NeuterSingularDualPlural
Nominativesamudbhrāntam samudbhrānte samudbhrāntāni
Vocativesamudbhrānta samudbhrānte samudbhrāntāni
Accusativesamudbhrāntam samudbhrānte samudbhrāntāni
Instrumentalsamudbhrāntena samudbhrāntābhyām samudbhrāntaiḥ
Dativesamudbhrāntāya samudbhrāntābhyām samudbhrāntebhyaḥ
Ablativesamudbhrāntāt samudbhrāntābhyām samudbhrāntebhyaḥ
Genitivesamudbhrāntasya samudbhrāntayoḥ samudbhrāntānām
Locativesamudbhrānte samudbhrāntayoḥ samudbhrānteṣu

Compound samudbhrānta -

Adverb -samudbhrāntam -samudbhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria