Declension table of ?samudbhāsana

Deva

NeuterSingularDualPlural
Nominativesamudbhāsanam samudbhāsane samudbhāsanāni
Vocativesamudbhāsana samudbhāsane samudbhāsanāni
Accusativesamudbhāsanam samudbhāsane samudbhāsanāni
Instrumentalsamudbhāsanena samudbhāsanābhyām samudbhāsanaiḥ
Dativesamudbhāsanāya samudbhāsanābhyām samudbhāsanebhyaḥ
Ablativesamudbhāsanāt samudbhāsanābhyām samudbhāsanebhyaḥ
Genitivesamudbhāsanasya samudbhāsanayoḥ samudbhāsanānām
Locativesamudbhāsane samudbhāsanayoḥ samudbhāsaneṣu

Compound samudbhāsana -

Adverb -samudbhāsanam -samudbhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria