Declension table of ?samudasta

Deva

MasculineSingularDualPlural
Nominativesamudastaḥ samudastau samudastāḥ
Vocativesamudasta samudastau samudastāḥ
Accusativesamudastam samudastau samudastān
Instrumentalsamudastena samudastābhyām samudastaiḥ
Dativesamudastāya samudastābhyām samudastebhyaḥ
Ablativesamudastāt samudastābhyām samudastebhyaḥ
Genitivesamudastasya samudastayoḥ samudastānām
Locativesamudaste samudastayoḥ samudasteṣu

Compound samudasta -

Adverb -samudastam -samudastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria