Declension table of ?samudantā

Deva

FeminineSingularDualPlural
Nominativesamudantā samudante samudantāḥ
Vocativesamudante samudante samudantāḥ
Accusativesamudantām samudante samudantāḥ
Instrumentalsamudantayā samudantābhyām samudantābhiḥ
Dativesamudantāyai samudantābhyām samudantābhyaḥ
Ablativesamudantāyāḥ samudantābhyām samudantābhyaḥ
Genitivesamudantāyāḥ samudantayoḥ samudantānām
Locativesamudantāyām samudantayoḥ samudantāsu

Adverb -samudantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria