Declension table of ?samudanta

Deva

MasculineSingularDualPlural
Nominativesamudantaḥ samudantau samudantāḥ
Vocativesamudanta samudantau samudantāḥ
Accusativesamudantam samudantau samudantān
Instrumentalsamudantena samudantābhyām samudantaiḥ samudantebhiḥ
Dativesamudantāya samudantābhyām samudantebhyaḥ
Ablativesamudantāt samudantābhyām samudantebhyaḥ
Genitivesamudantasya samudantayoḥ samudantānām
Locativesamudante samudantayoḥ samudanteṣu

Compound samudanta -

Adverb -samudantam -samudantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria