Declension table of ?samudāyaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesamudāyaprakaraṇam samudāyaprakaraṇe samudāyaprakaraṇāni
Vocativesamudāyaprakaraṇa samudāyaprakaraṇe samudāyaprakaraṇāni
Accusativesamudāyaprakaraṇam samudāyaprakaraṇe samudāyaprakaraṇāni
Instrumentalsamudāyaprakaraṇena samudāyaprakaraṇābhyām samudāyaprakaraṇaiḥ
Dativesamudāyaprakaraṇāya samudāyaprakaraṇābhyām samudāyaprakaraṇebhyaḥ
Ablativesamudāyaprakaraṇāt samudāyaprakaraṇābhyām samudāyaprakaraṇebhyaḥ
Genitivesamudāyaprakaraṇasya samudāyaprakaraṇayoḥ samudāyaprakaraṇānām
Locativesamudāyaprakaraṇe samudāyaprakaraṇayoḥ samudāyaprakaraṇeṣu

Compound samudāyaprakaraṇa -

Adverb -samudāyaprakaraṇam -samudāyaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria