Declension table of ?samudānitā

Deva

FeminineSingularDualPlural
Nominativesamudānitā samudānite samudānitāḥ
Vocativesamudānite samudānite samudānitāḥ
Accusativesamudānitām samudānite samudānitāḥ
Instrumentalsamudānitayā samudānitābhyām samudānitābhiḥ
Dativesamudānitāyai samudānitābhyām samudānitābhyaḥ
Ablativesamudānitāyāḥ samudānitābhyām samudānitābhyaḥ
Genitivesamudānitāyāḥ samudānitayoḥ samudānitānām
Locativesamudānitāyām samudānitayoḥ samudānitāsu

Adverb -samudānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria