Declension table of ?samudānita

Deva

MasculineSingularDualPlural
Nominativesamudānitaḥ samudānitau samudānitāḥ
Vocativesamudānita samudānitau samudānitāḥ
Accusativesamudānitam samudānitau samudānitān
Instrumentalsamudānitena samudānitābhyām samudānitaiḥ samudānitebhiḥ
Dativesamudānitāya samudānitābhyām samudānitebhyaḥ
Ablativesamudānitāt samudānitābhyām samudānitebhyaḥ
Genitivesamudānitasya samudānitayoḥ samudānitānām
Locativesamudānite samudānitayoḥ samudāniteṣu

Compound samudānita -

Adverb -samudānitam -samudānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria