Declension table of ?samudānītatva

Deva

NeuterSingularDualPlural
Nominativesamudānītatvam samudānītatve samudānītatvāni
Vocativesamudānītatva samudānītatve samudānītatvāni
Accusativesamudānītatvam samudānītatve samudānītatvāni
Instrumentalsamudānītatvena samudānītatvābhyām samudānītatvaiḥ
Dativesamudānītatvāya samudānītatvābhyām samudānītatvebhyaḥ
Ablativesamudānītatvāt samudānītatvābhyām samudānītatvebhyaḥ
Genitivesamudānītatvasya samudānītatvayoḥ samudānītatvānām
Locativesamudānītatve samudānītatvayoḥ samudānītatveṣu

Compound samudānītatva -

Adverb -samudānītatvam -samudānītatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria