Declension table of ?samudānetavya

Deva

NeuterSingularDualPlural
Nominativesamudānetavyam samudānetavye samudānetavyāni
Vocativesamudānetavya samudānetavye samudānetavyāni
Accusativesamudānetavyam samudānetavye samudānetavyāni
Instrumentalsamudānetavyena samudānetavyābhyām samudānetavyaiḥ
Dativesamudānetavyāya samudānetavyābhyām samudānetavyebhyaḥ
Ablativesamudānetavyāt samudānetavyābhyām samudānetavyebhyaḥ
Genitivesamudānetavyasya samudānetavyayoḥ samudānetavyānām
Locativesamudānetavye samudānetavyayoḥ samudānetavyeṣu

Compound samudānetavya -

Adverb -samudānetavyam -samudānetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria