Declension table of ?samudānayitavyā

Deva

FeminineSingularDualPlural
Nominativesamudānayitavyā samudānayitavye samudānayitavyāḥ
Vocativesamudānayitavye samudānayitavye samudānayitavyāḥ
Accusativesamudānayitavyām samudānayitavye samudānayitavyāḥ
Instrumentalsamudānayitavyayā samudānayitavyābhyām samudānayitavyābhiḥ
Dativesamudānayitavyāyai samudānayitavyābhyām samudānayitavyābhyaḥ
Ablativesamudānayitavyāyāḥ samudānayitavyābhyām samudānayitavyābhyaḥ
Genitivesamudānayitavyāyāḥ samudānayitavyayoḥ samudānayitavyānām
Locativesamudānayitavyāyām samudānayitavyayoḥ samudānayitavyāsu

Adverb -samudānayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria