Declension table of ?samudāhṛta

Deva

NeuterSingularDualPlural
Nominativesamudāhṛtam samudāhṛte samudāhṛtāni
Vocativesamudāhṛta samudāhṛte samudāhṛtāni
Accusativesamudāhṛtam samudāhṛte samudāhṛtāni
Instrumentalsamudāhṛtena samudāhṛtābhyām samudāhṛtaiḥ
Dativesamudāhṛtāya samudāhṛtābhyām samudāhṛtebhyaḥ
Ablativesamudāhṛtāt samudāhṛtābhyām samudāhṛtebhyaḥ
Genitivesamudāhṛtasya samudāhṛtayoḥ samudāhṛtānām
Locativesamudāhṛte samudāhṛtayoḥ samudāhṛteṣu

Compound samudāhṛta -

Adverb -samudāhṛtam -samudāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria