Declension table of ?samudāhṛta

Deva

MasculineSingularDualPlural
Nominativesamudāhṛtaḥ samudāhṛtau samudāhṛtāḥ
Vocativesamudāhṛta samudāhṛtau samudāhṛtāḥ
Accusativesamudāhṛtam samudāhṛtau samudāhṛtān
Instrumentalsamudāhṛtena samudāhṛtābhyām samudāhṛtaiḥ samudāhṛtebhiḥ
Dativesamudāhṛtāya samudāhṛtābhyām samudāhṛtebhyaḥ
Ablativesamudāhṛtāt samudāhṛtābhyām samudāhṛtebhyaḥ
Genitivesamudāhṛtasya samudāhṛtayoḥ samudāhṛtānām
Locativesamudāhṛte samudāhṛtayoḥ samudāhṛteṣu

Compound samudāhṛta -

Adverb -samudāhṛtam -samudāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria