Declension table of ?samudāgatā

Deva

FeminineSingularDualPlural
Nominativesamudāgatā samudāgate samudāgatāḥ
Vocativesamudāgate samudāgate samudāgatāḥ
Accusativesamudāgatām samudāgate samudāgatāḥ
Instrumentalsamudāgatayā samudāgatābhyām samudāgatābhiḥ
Dativesamudāgatāyai samudāgatābhyām samudāgatābhyaḥ
Ablativesamudāgatāyāḥ samudāgatābhyām samudāgatābhyaḥ
Genitivesamudāgatāyāḥ samudāgatayoḥ samudāgatānām
Locativesamudāgatāyām samudāgatayoḥ samudāgatāsu

Adverb -samudāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria