Declension table of ?samudāgata

Deva

MasculineSingularDualPlural
Nominativesamudāgataḥ samudāgatau samudāgatāḥ
Vocativesamudāgata samudāgatau samudāgatāḥ
Accusativesamudāgatam samudāgatau samudāgatān
Instrumentalsamudāgatena samudāgatābhyām samudāgataiḥ
Dativesamudāgatāya samudāgatābhyām samudāgatebhyaḥ
Ablativesamudāgatāt samudāgatābhyām samudāgatebhyaḥ
Genitivesamudāgatasya samudāgatayoḥ samudāgatānām
Locativesamudāgate samudāgatayoḥ samudāgateṣu

Compound samudāgata -

Adverb -samudāgatam -samudāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria