Declension table of ?samucitā

Deva

FeminineSingularDualPlural
Nominativesamucitā samucite samucitāḥ
Vocativesamucite samucite samucitāḥ
Accusativesamucitām samucite samucitāḥ
Instrumentalsamucitayā samucitābhyām samucitābhiḥ
Dativesamucitāyai samucitābhyām samucitābhyaḥ
Ablativesamucitāyāḥ samucitābhyām samucitābhyaḥ
Genitivesamucitāyāḥ samucitayoḥ samucitānām
Locativesamucitāyām samucitayoḥ samucitāsu

Adverb -samucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria