Declension table of ?samuccitīkṛtā

Deva

FeminineSingularDualPlural
Nominativesamuccitīkṛtā samuccitīkṛte samuccitīkṛtāḥ
Vocativesamuccitīkṛte samuccitīkṛte samuccitīkṛtāḥ
Accusativesamuccitīkṛtām samuccitīkṛte samuccitīkṛtāḥ
Instrumentalsamuccitīkṛtayā samuccitīkṛtābhyām samuccitīkṛtābhiḥ
Dativesamuccitīkṛtāyai samuccitīkṛtābhyām samuccitīkṛtābhyaḥ
Ablativesamuccitīkṛtāyāḥ samuccitīkṛtābhyām samuccitīkṛtābhyaḥ
Genitivesamuccitīkṛtāyāḥ samuccitīkṛtayoḥ samuccitīkṛtānām
Locativesamuccitīkṛtāyām samuccitīkṛtayoḥ samuccitīkṛtāsu

Adverb -samuccitīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria