Declension table of ?samuccitīkṛta

Deva

NeuterSingularDualPlural
Nominativesamuccitīkṛtam samuccitīkṛte samuccitīkṛtāni
Vocativesamuccitīkṛta samuccitīkṛte samuccitīkṛtāni
Accusativesamuccitīkṛtam samuccitīkṛte samuccitīkṛtāni
Instrumentalsamuccitīkṛtena samuccitīkṛtābhyām samuccitīkṛtaiḥ
Dativesamuccitīkṛtāya samuccitīkṛtābhyām samuccitīkṛtebhyaḥ
Ablativesamuccitīkṛtāt samuccitīkṛtābhyām samuccitīkṛtebhyaḥ
Genitivesamuccitīkṛtasya samuccitīkṛtayoḥ samuccitīkṛtānām
Locativesamuccitīkṛte samuccitīkṛtayoḥ samuccitīkṛteṣu

Compound samuccitīkṛta -

Adverb -samuccitīkṛtam -samuccitīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria