Declension table of ?samuccitīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samuccitīkṛtam | samuccitīkṛte | samuccitīkṛtāni |
Vocative | samuccitīkṛta | samuccitīkṛte | samuccitīkṛtāni |
Accusative | samuccitīkṛtam | samuccitīkṛte | samuccitīkṛtāni |
Instrumental | samuccitīkṛtena | samuccitīkṛtābhyām | samuccitīkṛtaiḥ |
Dative | samuccitīkṛtāya | samuccitīkṛtābhyām | samuccitīkṛtebhyaḥ |
Ablative | samuccitīkṛtāt | samuccitīkṛtābhyām | samuccitīkṛtebhyaḥ |
Genitive | samuccitīkṛtasya | samuccitīkṛtayoḥ | samuccitīkṛtānām |
Locative | samuccitīkṛte | samuccitīkṛtayoḥ | samuccitīkṛteṣu |