Declension table of ?samucchvasita

Deva

NeuterSingularDualPlural
Nominativesamucchvasitam samucchvasite samucchvasitāni
Vocativesamucchvasita samucchvasite samucchvasitāni
Accusativesamucchvasitam samucchvasite samucchvasitāni
Instrumentalsamucchvasitena samucchvasitābhyām samucchvasitaiḥ
Dativesamucchvasitāya samucchvasitābhyām samucchvasitebhyaḥ
Ablativesamucchvasitāt samucchvasitābhyām samucchvasitebhyaḥ
Genitivesamucchvasitasya samucchvasitayoḥ samucchvasitānām
Locativesamucchvasite samucchvasitayoḥ samucchvasiteṣu

Compound samucchvasita -

Adverb -samucchvasitam -samucchvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria