Declension table of ?samucchvāsitā

Deva

FeminineSingularDualPlural
Nominativesamucchvāsitā samucchvāsite samucchvāsitāḥ
Vocativesamucchvāsite samucchvāsite samucchvāsitāḥ
Accusativesamucchvāsitām samucchvāsite samucchvāsitāḥ
Instrumentalsamucchvāsitayā samucchvāsitābhyām samucchvāsitābhiḥ
Dativesamucchvāsitāyai samucchvāsitābhyām samucchvāsitābhyaḥ
Ablativesamucchvāsitāyāḥ samucchvāsitābhyām samucchvāsitābhyaḥ
Genitivesamucchvāsitāyāḥ samucchvāsitayoḥ samucchvāsitānām
Locativesamucchvāsitāyām samucchvāsitayoḥ samucchvāsitāsu

Adverb -samucchvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria