Declension table of ?samucchvāsita

Deva

NeuterSingularDualPlural
Nominativesamucchvāsitam samucchvāsite samucchvāsitāni
Vocativesamucchvāsita samucchvāsite samucchvāsitāni
Accusativesamucchvāsitam samucchvāsite samucchvāsitāni
Instrumentalsamucchvāsitena samucchvāsitābhyām samucchvāsitaiḥ
Dativesamucchvāsitāya samucchvāsitābhyām samucchvāsitebhyaḥ
Ablativesamucchvāsitāt samucchvāsitābhyām samucchvāsitebhyaḥ
Genitivesamucchvāsitasya samucchvāsitayoḥ samucchvāsitānām
Locativesamucchvāsite samucchvāsitayoḥ samucchvāsiteṣu

Compound samucchvāsita -

Adverb -samucchvāsitam -samucchvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria