Declension table of ?samucchvāsa

Deva

MasculineSingularDualPlural
Nominativesamucchvāsaḥ samucchvāsau samucchvāsāḥ
Vocativesamucchvāsa samucchvāsau samucchvāsāḥ
Accusativesamucchvāsam samucchvāsau samucchvāsān
Instrumentalsamucchvāsena samucchvāsābhyām samucchvāsaiḥ samucchvāsebhiḥ
Dativesamucchvāsāya samucchvāsābhyām samucchvāsebhyaḥ
Ablativesamucchvāsāt samucchvāsābhyām samucchvāsebhyaḥ
Genitivesamucchvāsasya samucchvāsayoḥ samucchvāsānām
Locativesamucchvāse samucchvāsayoḥ samucchvāseṣu

Compound samucchvāsa -

Adverb -samucchvāsam -samucchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria