Declension table of ?samucchritadhvajavat

Deva

NeuterSingularDualPlural
Nominativesamucchritadhvajavat samucchritadhvajavantī samucchritadhvajavatī samucchritadhvajavanti
Vocativesamucchritadhvajavat samucchritadhvajavantī samucchritadhvajavatī samucchritadhvajavanti
Accusativesamucchritadhvajavat samucchritadhvajavantī samucchritadhvajavatī samucchritadhvajavanti
Instrumentalsamucchritadhvajavatā samucchritadhvajavadbhyām samucchritadhvajavadbhiḥ
Dativesamucchritadhvajavate samucchritadhvajavadbhyām samucchritadhvajavadbhyaḥ
Ablativesamucchritadhvajavataḥ samucchritadhvajavadbhyām samucchritadhvajavadbhyaḥ
Genitivesamucchritadhvajavataḥ samucchritadhvajavatoḥ samucchritadhvajavatām
Locativesamucchritadhvajavati samucchritadhvajavatoḥ samucchritadhvajavatsu

Adverb -samucchritadhvajavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria