Declension table of ?samucchinnavāsanā

Deva

FeminineSingularDualPlural
Nominativesamucchinnavāsanā samucchinnavāsane samucchinnavāsanāḥ
Vocativesamucchinnavāsane samucchinnavāsane samucchinnavāsanāḥ
Accusativesamucchinnavāsanām samucchinnavāsane samucchinnavāsanāḥ
Instrumentalsamucchinnavāsanayā samucchinnavāsanābhyām samucchinnavāsanābhiḥ
Dativesamucchinnavāsanāyai samucchinnavāsanābhyām samucchinnavāsanābhyaḥ
Ablativesamucchinnavāsanāyāḥ samucchinnavāsanābhyām samucchinnavāsanābhyaḥ
Genitivesamucchinnavāsanāyāḥ samucchinnavāsanayoḥ samucchinnavāsanānām
Locativesamucchinnavāsanāyām samucchinnavāsanayoḥ samucchinnavāsanāsu

Adverb -samucchinnavāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria