Declension table of ?samucchinnavāsana

Deva

NeuterSingularDualPlural
Nominativesamucchinnavāsanam samucchinnavāsane samucchinnavāsanāni
Vocativesamucchinnavāsana samucchinnavāsane samucchinnavāsanāni
Accusativesamucchinnavāsanam samucchinnavāsane samucchinnavāsanāni
Instrumentalsamucchinnavāsanena samucchinnavāsanābhyām samucchinnavāsanaiḥ
Dativesamucchinnavāsanāya samucchinnavāsanābhyām samucchinnavāsanebhyaḥ
Ablativesamucchinnavāsanāt samucchinnavāsanābhyām samucchinnavāsanebhyaḥ
Genitivesamucchinnavāsanasya samucchinnavāsanayoḥ samucchinnavāsanānām
Locativesamucchinnavāsane samucchinnavāsanayoḥ samucchinnavāsaneṣu

Compound samucchinnavāsana -

Adverb -samucchinnavāsanam -samucchinnavāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria