Declension table of ?samucchinnavāsana

Deva

MasculineSingularDualPlural
Nominativesamucchinnavāsanaḥ samucchinnavāsanau samucchinnavāsanāḥ
Vocativesamucchinnavāsana samucchinnavāsanau samucchinnavāsanāḥ
Accusativesamucchinnavāsanam samucchinnavāsanau samucchinnavāsanān
Instrumentalsamucchinnavāsanena samucchinnavāsanābhyām samucchinnavāsanaiḥ samucchinnavāsanebhiḥ
Dativesamucchinnavāsanāya samucchinnavāsanābhyām samucchinnavāsanebhyaḥ
Ablativesamucchinnavāsanāt samucchinnavāsanābhyām samucchinnavāsanebhyaḥ
Genitivesamucchinnavāsanasya samucchinnavāsanayoḥ samucchinnavāsanānām
Locativesamucchinnavāsane samucchinnavāsanayoḥ samucchinnavāsaneṣu

Compound samucchinnavāsana -

Adverb -samucchinnavāsanam -samucchinnavāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria