Declension table of ?samuccetavya

Deva

MasculineSingularDualPlural
Nominativesamuccetavyaḥ samuccetavyau samuccetavyāḥ
Vocativesamuccetavya samuccetavyau samuccetavyāḥ
Accusativesamuccetavyam samuccetavyau samuccetavyān
Instrumentalsamuccetavyena samuccetavyābhyām samuccetavyaiḥ samuccetavyebhiḥ
Dativesamuccetavyāya samuccetavyābhyām samuccetavyebhyaḥ
Ablativesamuccetavyāt samuccetavyābhyām samuccetavyebhyaḥ
Genitivesamuccetavyasya samuccetavyayoḥ samuccetavyānām
Locativesamuccetavye samuccetavyayoḥ samuccetavyeṣu

Compound samuccetavya -

Adverb -samuccetavyam -samuccetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria