Declension table of ?samubjitā

Deva

FeminineSingularDualPlural
Nominativesamubjitā samubjite samubjitāḥ
Vocativesamubjite samubjite samubjitāḥ
Accusativesamubjitām samubjite samubjitāḥ
Instrumentalsamubjitayā samubjitābhyām samubjitābhiḥ
Dativesamubjitāyai samubjitābhyām samubjitābhyaḥ
Ablativesamubjitāyāḥ samubjitābhyām samubjitābhyaḥ
Genitivesamubjitāyāḥ samubjitayoḥ samubjitānām
Locativesamubjitāyām samubjitayoḥ samubjitāsu

Adverb -samubjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria