Declension table of ?samubdha

Deva

MasculineSingularDualPlural
Nominativesamubdhaḥ samubdhau samubdhāḥ
Vocativesamubdha samubdhau samubdhāḥ
Accusativesamubdham samubdhau samubdhān
Instrumentalsamubdhena samubdhābhyām samubdhaiḥ samubdhebhiḥ
Dativesamubdhāya samubdhābhyām samubdhebhyaḥ
Ablativesamubdhāt samubdhābhyām samubdhebhyaḥ
Genitivesamubdhasya samubdhayoḥ samubdhānām
Locativesamubdhe samubdhayoḥ samubdheṣu

Compound samubdha -

Adverb -samubdham -samubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria