Declension table of ?samuṣita

Deva

MasculineSingularDualPlural
Nominativesamuṣitaḥ samuṣitau samuṣitāḥ
Vocativesamuṣita samuṣitau samuṣitāḥ
Accusativesamuṣitam samuṣitau samuṣitān
Instrumentalsamuṣitena samuṣitābhyām samuṣitaiḥ samuṣitebhiḥ
Dativesamuṣitāya samuṣitābhyām samuṣitebhyaḥ
Ablativesamuṣitāt samuṣitābhyām samuṣitebhyaḥ
Genitivesamuṣitasya samuṣitayoḥ samuṣitānām
Locativesamuṣite samuṣitayoḥ samuṣiteṣu

Compound samuṣita -

Adverb -samuṣitam -samuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria