Declension table of ?samrājñī

Deva

FeminineSingularDualPlural
Nominativesamrājñī samrājñyau samrājñyaḥ
Vocativesamrājñi samrājñyau samrājñyaḥ
Accusativesamrājñīm samrājñyau samrājñīḥ
Instrumentalsamrājñyā samrājñībhyām samrājñībhiḥ
Dativesamrājñyai samrājñībhyām samrājñībhyaḥ
Ablativesamrājñyāḥ samrājñībhyām samrājñībhyaḥ
Genitivesamrājñyāḥ samrājñyoḥ samrājñīnām
Locativesamrājñyām samrājñyoḥ samrājñīṣu

Compound samrājñi - samrājñī -

Adverb -samrājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria