Declension table of ?samrāṭsiddhānta

Deva

MasculineSingularDualPlural
Nominativesamrāṭsiddhāntaḥ samrāṭsiddhāntau samrāṭsiddhāntāḥ
Vocativesamrāṭsiddhānta samrāṭsiddhāntau samrāṭsiddhāntāḥ
Accusativesamrāṭsiddhāntam samrāṭsiddhāntau samrāṭsiddhāntān
Instrumentalsamrāṭsiddhāntena samrāṭsiddhāntābhyām samrāṭsiddhāntaiḥ samrāṭsiddhāntebhiḥ
Dativesamrāṭsiddhāntāya samrāṭsiddhāntābhyām samrāṭsiddhāntebhyaḥ
Ablativesamrāṭsiddhāntāt samrāṭsiddhāntābhyām samrāṭsiddhāntebhyaḥ
Genitivesamrāṭsiddhāntasya samrāṭsiddhāntayoḥ samrāṭsiddhāntānām
Locativesamrāṭsiddhānte samrāṭsiddhāntayoḥ samrāṭsiddhānteṣu

Compound samrāṭsiddhānta -

Adverb -samrāṭsiddhāntam -samrāṭsiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria