Declension table of ?sampūyana

Deva

NeuterSingularDualPlural
Nominativesampūyanam sampūyane sampūyanāni
Vocativesampūyana sampūyane sampūyanāni
Accusativesampūyanam sampūyane sampūyanāni
Instrumentalsampūyanena sampūyanābhyām sampūyanaiḥ
Dativesampūyanāya sampūyanābhyām sampūyanebhyaḥ
Ablativesampūyanāt sampūyanābhyām sampūyanebhyaḥ
Genitivesampūyanasya sampūyanayoḥ sampūyanānām
Locativesampūyane sampūyanayoḥ sampūyaneṣu

Compound sampūyana -

Adverb -sampūyanam -sampūyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria