Declension table of ?sampūrva

Deva

NeuterSingularDualPlural
Nominativesampūrvam sampūrve sampūrvāṇi
Vocativesampūrva sampūrve sampūrvāṇi
Accusativesampūrvam sampūrve sampūrvāṇi
Instrumentalsampūrveṇa sampūrvābhyām sampūrvaiḥ
Dativesampūrvāya sampūrvābhyām sampūrvebhyaḥ
Ablativesampūrvāt sampūrvābhyām sampūrvebhyaḥ
Genitivesampūrvasya sampūrvayoḥ sampūrvāṇām
Locativesampūrve sampūrvayoḥ sampūrveṣu

Compound sampūrva -

Adverb -sampūrvam -sampūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria