Declension table of ?sampūritā

Deva

FeminineSingularDualPlural
Nominativesampūritā sampūrite sampūritāḥ
Vocativesampūrite sampūrite sampūritāḥ
Accusativesampūritām sampūrite sampūritāḥ
Instrumentalsampūritayā sampūritābhyām sampūritābhiḥ
Dativesampūritāyai sampūritābhyām sampūritābhyaḥ
Ablativesampūritāyāḥ sampūritābhyām sampūritābhyaḥ
Genitivesampūritāyāḥ sampūritayoḥ sampūritānām
Locativesampūritāyām sampūritayoḥ sampūritāsu

Adverb -sampūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria