Declension table of ?sampūrita

Deva

NeuterSingularDualPlural
Nominativesampūritam sampūrite sampūritāni
Vocativesampūrita sampūrite sampūritāni
Accusativesampūritam sampūrite sampūritāni
Instrumentalsampūritena sampūritābhyām sampūritaiḥ
Dativesampūritāya sampūritābhyām sampūritebhyaḥ
Ablativesampūritāt sampūritābhyām sampūritebhyaḥ
Genitivesampūritasya sampūritayoḥ sampūritānām
Locativesampūrite sampūritayoḥ sampūriteṣu

Compound sampūrita -

Adverb -sampūritam -sampūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria