Declension table of ?sampūraka

Deva

NeuterSingularDualPlural
Nominativesampūrakam sampūrake sampūrakāṇi
Vocativesampūraka sampūrake sampūrakāṇi
Accusativesampūrakam sampūrake sampūrakāṇi
Instrumentalsampūrakeṇa sampūrakābhyām sampūrakaiḥ
Dativesampūrakāya sampūrakābhyām sampūrakebhyaḥ
Ablativesampūrakāt sampūrakābhyām sampūrakebhyaḥ
Genitivesampūrakasya sampūrakayoḥ sampūrakāṇām
Locativesampūrake sampūrakayoḥ sampūrakeṣu

Compound sampūraka -

Adverb -sampūrakam -sampūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria